वांछित मन्त्र चुनें

प्रत्य॑ग्ने मिथु॒ना द॑ह यातु॒धाना॑ किमी॒दिना॑ । सं त्वा॑ शिशामि जागृ॒ह्यद॑ब्धं विप्र॒ मन्म॑भिः ॥

अंग्रेज़ी लिप्यंतरण

praty agne mithunā daha yātudhānā kimīdinā | saṁ tvā śiśāmi jāgṛhy adabdhaṁ vipra manmabhiḥ ||

पद पाठ

प्रति॑ । अ॒ग्ने॒ । मि॒थु॒ना । द॒ह॒ । या॒तु॒ऽधाना॑ । कि॒मी॒दिना॑ । सम् । त्वा॒ । शि॒शा॒मि॒ । जा॒गृ॒हि । अद॑ब्धम् । वि॒प्र॒ । मन्म॑ऽभिः ॥ १०.८७.२४

ऋग्वेद » मण्डल:10» सूक्त:87» मन्त्र:24 | अष्टक:8» अध्याय:4» वर्ग:9» मन्त्र:4 | मण्डल:10» अनुवाक:7» मन्त्र:24


बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे तेजस्वी नायक ! (यातुधाना किमीदिना मिथुना) यातनाधारक क्या अब हरना चाहिए, ऐसे युगल स्त्रीपुरुषों को (प्रतिदह) प्रतिदग्ध कर (त्वा मन्मभिः सं शिशामि) तुझे निज मान्य करनेवाले वचनों से तीक्ष्ण करता हूँ, प्रोत्साहित करता हूँ (विप्र जागृहि) हे मेधावी ! तू सावधान हो ॥२४॥
भावार्थभाषाः - राष्ट्र के अन्दर जो पीड़ा देनेवाले तथा जो क्या-क्या हरें, लूटें सोचनेवाले स्त्रीपुरुषों को जला देना चाहिए, प्रजाजन भी शासक को उत्तेजित प्रोत्साहित करते रहें ॥२४॥
बार पढ़ा गया

ब्रह्ममुनि

पदार्थान्वयभाषाः - (अग्ने) हे तेजस्विन् नायक ! (यातुधाना किमीदिना मिथुना) यातनाधारकौ किमिदानीं हरावहि चरन्तौ मिथुनभूतौ स्त्रीपुरुषौ (प्रतिदह) प्रतिदग्धीकुरु (त्वां मन्मभिः संशिशामि) त्वां निजमान्यकरणवचनैस्तीक्ष्णीकरोमि-प्रोत्साहयामि (विप्र जागृहि) हे मेधाविन् ! त्वं सावधानो भव ॥२४॥